सदस्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदस्यः, पुं, (सदसि साधुः । सदस् + यत् ।) विधिदर्शी । इत्यमरः ॥ न्यूनातिरिक्ततां विप- र्य्यासञ्च परिहर्त्तुं विधिं वेदोक्तयज्ञक्रियाकलार्प द्रष्टं शीलं येषां ते सदस्याः । सदसि साधवः कारका इतिविकारसंघेत्यादिना यः । इति भरतः ॥ तस्य नामान्तरं प्रश्नवक्ता । यथा, -- “एकः कर्म्मनियुक्तः स्यात् द्वितीयस्तन्त्रधारकः । तृतीयः प्रश्नकं ब्रूयात्ततः कर्म्म समाचरेत् ॥” कर्म्मनियुक्तः आचार्य्यः स च ब्रह्माङ्गके होम- कर्म्मणि ब्रह्मा । स्वयं होमाकरणे होतापि । स्वयं प्रधानकर्म्माकरणे प्रतिनिधिरपि । तन्त्र- धारकः पुस्तकधारकः । प्रश्नवक्ता सदस्यः । इति संस्कारतत्त्वम् ॥ * ॥ सभ्यः । यथा । सभ्याः सदस्याः पार्षद्याः सभास्ताराः सभासदः । सामाजिका इत्यादि हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदस्य पुं।

विधिदर्शिनः

समानार्थक:सदस्य

2।7।16।1।2

प्राग्वंशः प्राग्हविर्गेहात्सदस्या विधिदर्शिनः। सभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदस्य¦ पु॰ सदसि साधुर्वसति वा यत्। यज्ञादौ न्यूना{??}-रिक्तताविपर्य्ययपरिहारार्थं

१ विधानदर्शिनि अमरः।

२ मभसिदि त्रि॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदस्य¦ m. (-स्यः)
1. An assistant or by-stander at a sacrifice, &c., one whose business it is to notice and correct mistakes.
2. Any per- son present at an assembly, a spectator, an assessor, a member, &c. E. सदस् an assembly, यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदस्यः [sadasyḥ], [सदसि साधु वसति वा यत्]

Any person present at or belonging to an assembly, a member of an assembly (an assessor, a juror &c.); सदस्याग्न्यार्हणार्हं वै विमृशन्तः सभासदः Bhāg.1.74.18.

An assistant at a sacrifice, a superintending or assisting priest; ऋषी- णामार्त्विज्यं शरणद सदस्याः सुरगणाः Śiva-mahimna 21; सदस्यै- रनुज्ञातः Ś.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदस्य m. " present in the sacrificial enclosure " , an assessor , spectator , member of an assembly (at a sacrifice) , a superintending priest , the seventeenth priest (whose duties accord. to the कुषीतकिन्s , are merely to look on and correct mistakes) TS. Br. Gr2S3rS. MBh. BhP.

सदस्य m. a person belonging to a learned court-circle Ja1takam.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the father of उपदानवी. Br. III. 6. २३.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sadasya. See Ṛtvij.
==Foot Notes==

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदस्य पु.
(सदसि भवः, सदस् + यत्) (वह) जो ‘सदस्’ में ही रहता है; सोमयाग में 17वां पुरोहित, ‘महर्त्विज्’, बौ.श्रौ.सू. 2.3; ० चमस। संज्ञप्तहोम सदस्य 394 सदस्यचमस

"https://sa.wiktionary.org/w/index.php?title=सदस्य&oldid=505296" इत्यस्माद् प्रतिप्राप्तम्