सदस्यसम्भाषणम्:DVSSastry

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिशब्दकोशः तः

अयि शास्त्रि महोदय! भवता बहु कृतमिति धन्यवादः। किन्तु पदनिर्माणसमयॆ ऐकरूप्याय एकम् फलकम् निर्मितमस्ति। तत् भवतः योजकपृष्टे दत्तम् भवति। ततः पदनिर्माणम् क्रियतॆ चेत सुष्टुः भवेत्। निर्मांणविषये पि लघुतरः कर्मः। द्वितीयः प्रश्नः - अनुवादेषु नामशब्दः क्रियाशब्दत्वॆन लिखितम् दृश्यतॆ -उदाहरणाय "लालितः' इति पदस्य हिन्दि अनुवादः चाप्लूसी कर्ना इति भवति। चाटुकारः इति पदस्यापि हिन्दि परिभाषायाम् क्रियारूपेण दत्त दृश्यतॆ। कृपया शुद्धम् करोतु इति प्रार्थना--पकलोन् जलारण्यः १७:३२, २१ जनुवरि २०१३ (UTC)

"https://sa.wiktionary.org/w/index.php?title=सदस्यसम्भाषणम्:DVSSastry&oldid=11135" इत्यस्माद् प्रतिप्राप्तम्