सदागति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदागतिः, पुं, (सदा सर्व्वदा गतिर्यस्य ।) वायुः । इत्यमरः ॥ (यथा, महाभारते । १ । ७२ । १ । “एवमुक्तस्तया शक्रः सन्दिदेश सदागतिम् । प्रातिष्ठत तदा काले मेनका वायुना सह ॥)” सूर्य्यः । निर्व्वाणम् । सदीश्वरः । इति मेदिनी ॥ (सर्व्वदा गमनशीले, त्रि । यथा, महाभारते । ३ । १३३ । २५ । “चतुविंशतिपर्व्व त्वां षण्णाभि द्वादशप्रधि । तत्त्रिषष्टिशतारं वै चक्रं पातु सदागति ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदागति पुं।

वायुः

समानार्थक:श्वसन,स्पर्शन,वायु,मातरिश्वन्,सदागति,पृषदश्व,गन्धवह,गन्धवाह,अनिल,आशुग,समीर,मारुत,मरुत्,जगत्प्राण,समीरण,नभस्वत्,वात,पवन,पवमान,प्रभञ्जन,क,शार,हरि

1।1।61।2।5

प्रचेता वरुणः पाशी यादसांपतिरप्पतिः। श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः॥

 : महावायुः, सवृष्टिकः_वायुः, शरीरवायुः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदागति¦ पु॰ सदा गतिरस्य।

१ वायौ

२ सर्वदागतियुक्ते[Page5208-b+ 38] त्रि॰

३ सूर्य्ये

४ निर्वाणे

५ सदीश्वरे मेदिनिकोषकारः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदागति¦ m. (-तिः)
1. The sun.
2. Air, wind.
3. Final happiness, eman- cipation from life.
4. The Supreme Spirit. E. सदा, गति going.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदागति/ सद्--आगति m. (for सदा-ग्See. under सदा)= निर्वाणL.

सदागति/ सद्--आगति m. = सद्-ईश्वरib.

सदागति/ सदा--गति f. (for सद्-आग्See. under 1. सद्)constancy MBh.

सदागति/ सदा--गति mfn. always in motion ib. S3ivag.

सदागति/ सदा--गति m. wind (also in medical sense) , the god of wind ib. MBh. R. Sus3r. VarBr2S.

सदागति/ सदा--गति m. the sun L.

सदागति/ सदा--गति m. the Universal Spirit W.

"https://sa.wiktionary.org/w/index.php?title=सदागति&oldid=387212" इत्यस्माद् प्रतिप्राप्तम्