सदानीरा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदानीरा, स्त्री, (सदा नीरं यस्याः ।) करतोया नदी । इत्यमरः ॥ गौरीविवाहसयये शङ्कर- करगलितसम्प्रदानतोयप्रभवत्वात् करस्य तोयं विद्यते अत्रेति करतोया अर्श आदित्वादः । श्रावणे एतद्वर्ज्जं सर्व्वा नद्यो रजस्वला इयन्तु न रजस्वला । अतएव सदा सर्व्वदा नीरमस्या इति सदानीरा । तथा च स्मृतिः । “अथादौ कर्क्कटे देवी त्र्यहं गङ्गा रजस्वला । सर्व्वा रक्तवहा नद्यः करतोयाम्बुवाहिनी ॥” इति भरतः ॥ (यथा, महाभारते । २ । २० । २७ । “गण्डकीञ्च सदानीरां शर्करावर्त्तमेव च । एकपर्व्वतके नद्यः क्रमेनैत्याव्रजन्तु ते ॥” निरन्तरजलपूर्णे अश्रुजलपूर्णे च त्रि । यथा, आर्य्यासप्तशत्याम् । २२४ । “चिरपथिकद्राघिममिलदलकलताशै- बलावलिग्रथिता । करतोयेव मृगाक्ष्या दृष्टिरिदानीं सदानीरा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदानीरा स्त्री।

गौरीविवाहे_कन्यादानोदकाज्जातनदी

समानार्थक:करतोया,सदानीरा

1।10।33।1।2

करतोया सदानीरा बाहुदा सैतवाहिनी। शतद्रुस्तु शुतुद्रिः स्याद्विपाशा तु विपाट्स्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, अलौकिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदानीरा¦ स्त्री सदा नीरं पेयमस्याः। करतोयानद्याम्अमरः।
“अथादौ कर्कटे देवी त्र्यहं गङ्गा रजस्वला। सर्वा रक्तवहा नद्यः करतोयाम्बुवाहिनी” स्मृत्युक्तेःतन्नदीजलस्य सदापेयत्वात् तस्यास्तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदानीरा¦ f. (-रां) The Karatoya, a small river in the north of Bengal. E. सदा always, नीर water.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदानीरा/ सदा--नीरा f. N. of a river(= कर-तोयाL. ) S3Br. MBh. Pur.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sadānīrā  : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa; people used its water for drinking 6. 10. 23, 13; all the rivers listed by Saṁjaya are described as mothers of the universe and very strong 6. 10. 35 (for citation see Atikṛṣṇā ); Sadānīrā, Gaṇḍakīyā and Śoṇa rise from the same mountain (ekaparvatake nadyaḥ) 2. 18. 27; Bhīma, Arjuna, and Kṛṣṇa had to cross these rivers on their way to the Magadha country 2. 18. 27; (identical with Karatoyinī ?). [See Karatoyinī ]


_______________________________
*4th word in left half of page p464_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sadānīrā  : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa; people used its water for drinking 6. 10. 23, 13; all the rivers listed by Saṁjaya are described as mothers of the universe and very strong 6. 10. 35 (for citation see Atikṛṣṇā ); Sadānīrā, Gaṇḍakīyā and Śoṇa rise from the same mountain (ekaparvatake nadyaḥ) 2. 18. 27; Bhīma, Arjuna, and Kṛṣṇa had to cross these rivers on their way to the Magadha country 2. 18. 27; (identical with Karatoyinī ?). [See Karatoyinī ]


_______________________________
*4th word in left half of page p464_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सदानीरा&oldid=446805" इत्यस्माद् प्रतिप्राप्तम्