सदाशिव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदाशिव¦ पु॰ सदा शिवमस्मात्

५ ब॰। महादेवे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदाशिव¦ m. (-वः) S4IVA. E. सदा always, शिव auspicious.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदाशिव/ सदा--शिव mfn. -alwalways kind etc. TA1r. Nr2isUp.

सदाशिव/ सदा--शिव mfn. -alwalways happy or prosperous MW.

सदाशिव/ सदा--शिव m. N. of शिव(730817 -ताf. ) Ra1jat. BhP.

सदाशिव/ सदा--शिव m. of various authors and other men (also -कवि-राज-गो-स्वामिन्, -तीर्थ, -त्रि-पाठिन्, -दीक्षित, -देव, -द्वि-वेदिन्, -ब्रह्मे-न्द्र, -भट्ट, -मुनि-सारस्वत, -मूलो-पा-ख्य, -शुक्ल; वा-नन्द-नाथ, वा-नन्द-सरस्वती, वे-न्द्र, वे-न्द्र-सरस्वती) Inscr. Cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the Lord at गोकर्णम् worshipped by भगीरथ. Br. III. ५६, १७, ३९; IV. 8. ३३; ३९. १२०.
(II)--a name of विघ्नेश्वर. Br. IV. ४४. ६७; वा. ६२. ३२.
"https://sa.wiktionary.org/w/index.php?title=सदाशिव&oldid=439460" इत्यस्माद् प्रतिप्राप्तम्