सामग्री पर जाएँ

सदृक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदृक्षः, त्रि, (समान इव दृश्यते इति । समान + दृश + क्सः । समानस्य सादेशः ।) सदृशः । इत्यमरः ॥ (यथा, भागवते । ३ । १ । २९ । “कश्चिद्धरेः सौम्य सुतः सदृक्ष आस्तेऽग्रणी रथिनां साधु साम्बः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदृक्ष वि।

सदृशः

समानार्थक:वाच्यलिङ्ग,सम,तुल्य,सदृक्ष,सदृश,सदृश्,साधारण,समान

2।10।36।2।4

प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात्. वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदृक्ष¦ त्रि॰ समानं दर्शनमस्य दृश + क्स समानस्य सादेशः। तुल्यरूपे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदृक्ष¦ mfn. (-क्षः-क्षा-क्षं)
1. Like, similar.
2. Conformable, fit, proper.
3. Worthy, becoming. E. स for सम् same, दृश् to see, क्स aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदृक्ष [sadṛkṣa], (-क्षी f.), सदृश्, -सदृश a. (-शी f.)

Like, resembling, similar, of the same rank, (with gen. or loc., but usually in comp.); वज्रपातसदृश, कुसुमसदृश &c.; कश्चिद्धरेः सौम्य सुतः सदृक्षः (आस्ते) Bhāg.3.1.3.

Fit, right, suitable, conformable; as in प्रस्तावसदृशं वाक्यम् H.2.51.

Worthy, befitting, becoming; श्रुतस्य किं तत्सदृशं कुलस्य R.14.61;1.15. -Comp. -विनिमय a. mistaking similar objects. -स्त्री a wife of equal caste; सदृशस्त्रीषु जातानां पुत्राणामविशेषतः Ms.9.125. -स्पन्दनम् a regular or even palpitation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदृक्ष/ स--दृक्ष etc. See. s.v.

सदृक्ष/ स-दृक्ष mf( ई)n. (fr. 7. स+ दृ)like , resembling , corresponding or similar to( comp. ) VS. BhP.

"https://sa.wiktionary.org/w/index.php?title=सदृक्ष&oldid=387754" इत्यस्माद् प्रतिप्राप्तम्