सदृश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदृशः, त्रि, (समान इव दृश्यतेऽसौ । समान + दृश + कञ् । “दृक्दृशवतुषु ।” ६ । ३ । ८९ । इति समानस्य सः ।) समः । इत्यमरः ॥ (यथा, रघुः । १ । १५ । “आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः । आगमैः सदृशारम्भ आरम्भसदृशोदयः ॥”) उचितः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदृश वि।

सदृशः

समानार्थक:वाच्यलिङ्ग,सम,तुल्य,सदृक्ष,सदृश,सदृश्,साधारण,समान

2।10।36।2।5

प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात्. वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदृश¦ त्रि॰ समानं दर्शनमस्य समान + दृश--टक्। तुल्यरूपेस्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदृश¦ mfn. (-शः-शी-शं)
1. Like, resembling, similar.
2. Fit, proper, right. E. स for सम the same, दृश् to see, aff. ठक् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदृश mf( ई, once in R. आ)n. like , resembling , similar to( gen. instr. , loc. , or comp. )or in( instr. loc. , or comp. ) RV. etc. ( accord. to Pat. on Pa1n2. 6-2 , 11 Va1rtt. 2 also compounded with a gen. e.g. दास्याः-स्, वृषल्याः-स्)

सदृश mf( ई, once in R. आ)n. conformable , suitable , fit , proper , right , worthy MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=सदृश&oldid=387766" इत्यस्माद् प्रतिप्राप्तम्