सामग्री पर जाएँ

सदृश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदृक्, [श्] त्रि, (समान इव दृश्यतेऽसौ । समान + दृश् + “समानान्ययोश्चेति वक्तव्यम् ।” ३ । २ । ६० । इत्यस्य वार्त्तिकोक्त्या क्विन् । “दृक्- दृशवतुषु ।” ६ । ३ । ८९ । इति समानस्य सः ।) तुल्यम् । इत्यमरः ॥ (यथा, कथा- सरित्सागरे । ३९ । ८८ । “न त्वया सवृगन्योऽस्ति त्रैलोक्येऽपि धनुर्धर”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदृश् वि।

सदृशः

समानार्थक:वाच्यलिङ्ग,सम,तुल्य,सदृक्ष,सदृश,सदृश्,साधारण,समान

2।10।36।2।6

प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात्. वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदृश्¦ त्रि॰ समानं दर्शनमस्य समान + दृश--क्विप् सादेशः। तुल्यरूपे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदृश्¦ mfn. (-दृक्) Like, similar. E. स for सम same, दृश् to see, aff. क्विप् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदृश्/ स--दृश् etc. See. s.v.

सदृश् mfn. ( nom. सदृङ्or सदृक्; n. pl. सदृंशि)= सदृक्ष(with instr. or ifc. ) RV. etc.

सदृश् mfn. fit , proper , just , right MW.

"https://sa.wiktionary.org/w/index.php?title=सदृश्&oldid=387819" इत्यस्माद् प्रतिप्राप्तम्