सदेश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदेशः, त्रि, (देशेन सह वर्त्तमानः ।) निकटः । इत्यमरः ॥ देशान्वितः । यथा, -- “सदेशसवेशौ निकटे देशवेशान्वितौ क्रमात् ।” इति धरणिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदेश वि।

समीपः

समानार्थक:समीप,निकट,आसन्न,सन्निकृष्ट,सनीड,सदेश,अभ्याश,सविध,समर्याद,सवेश,उपकण्ठ,अन्तिक,अभ्यर्ण,अभ्यग्र,अभितस्,अव्यय,उपह्वर,आरात्,अमा,समया,निकषा

3।1।67।1।1

सदेशाभ्याशसविधसमर्यादसवेशवत्. उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम्.।

पदार्थ-विभागः : , द्रव्यम्, दिक्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदेश¦ पु॰ सह देशेन सहस्य सः।

१ निकटे अमरः

३ देशा-न्विते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदेश¦ mfn. (-शः-शा-शं)
1. Near, proximate.
2. Of the same country or place.
3. Having a country. E. स for समान the same, देश country.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदेश [sadēśa], a.

Possessing a country.

Belonging to the same place or country.

Proximate; neighbouring.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदेश/ स--देश mfn. possessing a country or of the same -ccountry W.

सदेश/ स--देश mfn. proximate , neighbouring( ifc. ; See. Pa1n2. 6-2 , 23 )

सदेश/ स--देश m. neighbourhood A1pS3r. Sch.

"https://sa.wiktionary.org/w/index.php?title=सदेश&oldid=387854" इत्यस्माद् प्रतिप्राप्तम्