सद्गुण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सद्गुण¦ mfn. (-णः-णा-णं)
1. Good, pure, virtuous.
2. Excellent, eminent. E. सत्, गुण quality.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सद्गुण/ सद्--गुण m. a -ggood quality , virtue R. Katha1s. BhP. etc.

सद्गुण/ सद्--गुण mf( आ)n. having -ggood -qualquality , virtuous Katha1s.

"https://sa.wiktionary.org/w/index.php?title=सद्गुण&oldid=387954" इत्यस्माद् प्रतिप्राप्तम्