सद्यः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सद्यः, [स्] व्य, (समानेऽहनि इति । “सद्यः परुत्परार्य्यैषम इति ।” ५ । ३ । २२ । इति द्यप्रत्ययः समानस्य सभावश्च निपात्यते ।) तत्क्षणम् । तत्पर्य्यायः । सपदि २ । इत्यमरः ॥ द्वे तत्क्षणे तत्काले । समानेऽह्नि सद्यः कुतः क्व कुह इत्यादिनानिपातः । सद्यः पतति मांसेन इति सपदि मुकुलिताक्षीम् । द्बयं दन्त्यादि । इति भरतः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सद्यः in comp. for सद्यस्.

"https://sa.wiktionary.org/w/index.php?title=सद्यः&oldid=388102" इत्यस्माद् प्रतिप्राप्तम्