सधवा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सधवा, स्त्री, (धवेन भर्त्त्रा सह वर्त्तमाना ।) जीवत्पतिका । तत्पर्य्यायः । सभर्त्तृका २ पति- वत्नी ३ सनाथा ४ । इति जटाधरः ॥ अस्या धर्मा यथा, -- “भर्त्तुः शुश्रूषणं स्त्रीणां परो धर्मो ह्यमायया । तद्बन्धूनाञ्च कल्याण्यः प्रजानाञ्चानुपोषणम् ॥ दुःशीलो दुर्भगो वृद्धो जडो रोग्यधनोऽपि वा । पतिः स्त्रीभिर्नहातव्यो लोकेप्सुभिरपातकी ॥” इति श्रीभागवते १० स्कन्धे २९ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सधवा¦ स्त्री सह धवेन सहस्य सः। जीवत्पतिकायां स्त्रियां जटा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सधवा¦ f. (-वा) Wife, whose husband is living. E. स for सह with, धव a husband.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सधवा/ स--धवा f. id. (See. वि-धवा).

"https://sa.wiktionary.org/w/index.php?title=सधवा&oldid=388736" इत्यस्माद् प्रतिप्राप्तम्