सन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनः, पुं, स्त्री, हस्तिकर्णास्फालः । यथा । कर्णा- स्फाले सनः सनी । इति शब्दरत्नावली ॥

सनः, पुं, घण्टापाटलिवृक्षः । इति शब्दचन्द्रिका ॥ (सनत्कुमारः । सनकः । सनन्दनः । सनातनः । दाने, क्ली, । अखण्डिते, त्रि ॥ यथा, भागवते । २ । ७ । ५ । “तप्तं तपो विविधलोकसिसृक्षया म आदौ सनात् स्वतपनः स चतुःसनोऽभूत् ॥” “स हरिः चतुसनोऽभूत् । सनत्कुमारः सनकः सनन्दनः सनातन इति चत्वारः सनशब्दा नाम्नि यस्य सः । कथम्भूतात् स्वतपसः सनात् अखण्डितात् यद्वा स्वतपसः सनात् दानात् समर्पणादित्यर्थः सनु दाने ।” इति तट्टीकायां श्रीधरस्वामी ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन¦ पु॰ सन--अच।

१ धण्टापारुलिवृक्षे।

२ हस्तिकर्णास्फाले शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन¦ mf. (-नः-नी) The flapping of an elephant's ears. m. (-नः)
1. A plant, commonly Ghanta4pa4rali.
2. A tree, (Pentaptera tomentosa.) f. (-नी)
1. GAURI
4.
2. Light, lustre. E. षन् to give, or serve, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनः [sanḥ], 1 The flapping of an elephant's ears.

Presenting, offering; आदौ सनात् स्वतपसः च स चतुःसनो$भूत् Bhāg.2.7.5. -नम् Ved. Food.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन m. (for 2. See. p. 1141 , col. 1) gain , acquisition (in अहं-सनand सु-षण, qq. vv.)

सन m. presenting , offering BhP.

सन mf( आ)n. (derivation doubtful ; for 1. See. p. 1140 , col. 3) old , ancient(731054 अम्ind. " of old , formerly ") RV. AV.

सन mf( आ)n. lasting long BhP.

सन m. N. of a ऋषि(one of the four or seven spiritual sons of ब्रह्मा; cf. सनक) MBh. Hariv. [ cf. Lat. senex , senior ; Lith. se4nas ; Goth. sinista.]

सन m. the flapping of an elephant's ears L.

सन m. Bignonia Suaveolens or Terminalia Tomentosa(See. 2. असन) L.

"https://sa.wiktionary.org/w/index.php?title=सन&oldid=505305" इत्यस्माद् प्रतिप्राप्तम्