सनत्कुमार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनत्कुमारः, पुं, (सनतो ब्रह्मणः कुमारः ।) ब्रह्मणः पुत्त्रः । तत्पर्य्यायः । वैधात्रः २ । इत्य- मरः ॥ वैधातकिः ३ । इति भरतः ॥ धातृ- पुत्त्रः ४ वेधायः ५ । इति शब्दरत्नावली ॥ तन्नामव्युत्पत्तिर्यथा । सनत् ब्रह्मा तस्य कुमारः सनत्कुमारः । सन्नित्यकुमारस्तेन सनत्कुमारो वापीति स्वामिमतम् । इति भरतः ॥ तन्नाम- कारणम् । यथा, -- “यथोत्पन्नस्तथैवाहं कुमार इति विद्धि माम् । तस्मात् सनत्कुमारेति नामैतन्मे प्रतिष्ठितम् ॥” इति महाभारते हरिवंशः ॥ * ॥ स च धर्म्मस्यौरसेन अहिंसायां जातः पश्चात् ब्रह्मणो दत्तपुत्त्रः । अयं साध्यगणः । यथा, -- श्रीनारद उवाच । “कोऽयं सनत्कुमारेति यस्योक्तं ब्रह्मणा स्वयम् । तवापि तेन गदितं वद मामनुपूर्व्वतः ॥ पुलस्त्य उवाच । धर्म्मस्य भार्य्याहिंसाख्या तस्यां पुत्त्रचतुष्टयम् । सस्पाप्तं मुनिशार्द्दूल योगशास्त्रविचारकम् ॥ ज्येष्ठः सनत्कुमाराऽभूत् द्वितीयश्च सनातनः ॥ तृतीयः सनको नाम चतुर्थश्च सनन्दनः ॥ सांख्यवेत्तारमपरं कपिलं वोढुमासुरिम् । दृष्ट्वा पञ्चशिखं श्रेष्ठं योगयुक्तं तपोनिधिम् ॥ ज्ञानयोगं न ते दद्युर्ज्यायांसोऽपिकनीयसाम् । ज्ञानमाद्यं महायोगं कपिलादिर्न चावदत् ॥ सनत्कुमारश्चाभ्येत्य ब्रह्माणं कमलोद्भवम् । अपृच्छद्योगविज्ञानं तमुवाच प्रजापतिः ॥ कथयिष्यामि ते सांख्यं यदि पुत्त्रेति मे वचः । शृणोषि कुरुषे तच्च ज्ञानं सांख्यं श्रुतो भव ॥ पितामहवचः श्रुत्वा साध्यः प्राह तपोधन । सत्यं हि तव पुत्त्रोऽहं देव योगं वदस्व माम् ॥ तमुवाच महायोगी त्वन्मातापितरौ यदि । दास्येते च ततः सूनुर्दायादो मेऽसि पुत्त्रकः ॥ सनत्कुमारः प्रोवाच दायादपरिकल्पना । येषां हि भवता प्रोक्ता तान् मे व्याख्यातुमर्हसि ॥ तदुक्तं साध्यमुख्येन वाक्यं श्रुत्वा पितामहः ॥ प्राह प्रहस्य भगवान् शृणु वत्मेति नारद ! ॥” इति वामने ५७ । ५८ अध्यायौ ॥ स च पञ्चहायनवयस्कः चूडादिसंस्कारवेद- सन्ध्याविहीनश्च । यथा, -- “तच्छुत्वा सृञ्जयो राजा रत्नभूषणभूषिताम् । गृहीत्वा कन्यकां रम्यां नारदाय ददौ मुदा ॥ गृहीत्वा च सभार्य्यं तं पुत्त्रं धाता मुदान्वितः । प्रययौ ब्रह्मलोकञ्च देवेन्द्रैर्मुनिभिः सह ॥ तत्राजगाम नग्नश्च प्रज्वलन् ब्रह्मतेजसा । सनत्कुमारो भगवान् साक्षाच्च बालको यथा ॥ सृष्टेः पूर्व्वञ्च वयसा यथैवं पञ्चहायनः । अचूडोऽनुपवीतश्च वेदसन्ध्याविहीनकः ॥ कृष्णेति मन्त्रं जपति यस्य नारायणो गुरुः । अनन्तकालकल्पञ्च भ्रातृभिश्च त्रिभिः सह ॥ वैष्णवानामग्रणीशो ज्ञानिनाञ्च गुरोर्गुरुः । आराद्द्वष्ट्वा नारदस्तं भ्रातरञ्च सतां वरम् ॥ सहसा शिरसा भूमौ दण्डवत् प्रणनाम तम् । उवाच नारदं बालः प्रहस्य परमार्थकम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १२९ अध्यायः ॥ जिनमते द्वादशसार्व्वभौमान्तर्गतसार्व्वभोमभेदः इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनत्कुमार पुं।

सनत्कुमारः

समानार्थक:सनत्कुमार,वैधात्र

1।1।51।1।1

सनत्कुमारो वैधात्रः स्वर्वैद्यावश्विनीसुतौ। नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ॥

जनक : ब्रह्मा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, अलौकिकचेतनः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनत्कुमार¦ पु॰

६ त॰। ब्रह्मणः पुत्त्रे मुनिभेदे अमरः। तस्य नित्यकुमारत्वादपि तन्नामता यथोक्तम्
“सृष्टेः पूर्वञ्च वयमा यथैव पञ्चहायनः। अचूडोऽनु-पवीतश्च वेदसन्ध्याविहीनकः। कृष्णेति मन्त्रं जपतियस्य नारायणो गुरुः। अनन्तकालकल्पञ्च भ्रातृभिश्चत्रिभिः सह। वैष्णवानामग्रलीशो चानिनाञ्च गुरोर्गुरुःब्रह्मव॰ श्रीकृष्णजन्मख॰

१२

९ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनत्कुमार¦ m. (-रः)
1. One of the four sons of BRAHMA4, and eldest of the progenitors of mankind.
2. One of the twelve emperors of India according to the Jainas. E. सनत् always, कुमार a youth: i. e. continent; retaining the purity of that age, or being devoid of human passion; otherwise, सनत् BRAHMA4, and कुसार son.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनत्कुमार/ सनत्--कुमार m. " always a youth " or " son of ब्रह्मा" , N. of one of the four or seven sons of ब्रह्मा(See. सनक; he is said to be the oldest of the progenitors of mankind [= वैधात्रSee. ] , and sometimes identified with स्कन्दand प्रद्युम्न, he is also the supposed author of an उप-पुराणand other works ; with जैनs he is one of the 12 सार्वभौमs or चक्रवर्तिन्s [emperors of India] ; the N. of सनत्-कुमारis sometimes given to any great saint who retains youthful purity) ChUp. MBh. Hariv. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of ब्रह्मा and elder brother of शिव; met by पृथु, he taught him आत्मज्ञान; one of the twelve who knew of Hari's dharma; did not comprehend his माया; present at the anointing of वामन; praised the Lord and Aditi; फलकम्:F1:  भा. I. 3. 6; III. 8. 3; १२. 4; IV. १६. २५; १७. 5. २२. 6, १८-40; २३. 9 and ४१; VI. 3. २०; VIII. २३. २०, २६-7; IX. 4. ५७; XI. १६. २५; M. 4. २७.फलकम्:/F with other sages serve the Ganges; फलकम्:F2:  Ib. १६०. १६.फलकम्:/F भगवान् asked नन्दिकेश्वर about the shrines where महेश्वर stands pillar like (स्थाणु); फलकम्:F3:  Ib. १४१. ७७; १६२. १३; १८१. 2-4.फलकम्:/F created first with ऋभु and Kratu; when born was called कुमार; फलकम्:F4:  वा. 9. ७२, १०६; Br. I. 5. ७९.फलकम्:/F a son of Kanka, an अवतार् of शिव was under father's control; फलकम्:F5:  वा. २३. १३२; २४. ७९: २५. ९२; ३०. ८५; ३५. ४५; ५६. ८६.फलकम्:/F one of the chief sages; फलकम्:F6:  Ib. 5. 4.फलकम्:/F spoke to Aila on the श्राद्ध. फलकम्:F7:  Vi. III. १४. ११.फलकम्:/F
(II)--a son of आयु; फलकम्:F1:  Br. III. 3. २४.फलकम्:/F a वैराज god in Tapolokam; फलकम्:F2:  Ib. IV. 2. २१४, ३५.फलकम्:/F spoke of मार्ताण्ड episode; फलकम्:F3:  Ib. III. 7. २९६.फलकम्:/F in कुरुक्षेत्र; फलकम्:F4:  Ib. III: १०. ८७; १३. ६६.फलकम्:/F present at Soma's राजसूय. फलकम्:F5:  Ib. III. १९. ५४; ६४. २४.फलकम्:/F [page३-526+ ३३]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SANATKUMĀRA : One of the Sanakādis.


_______________________________
*17th word in left half of page 682 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सनत्कुमार&oldid=439471" इत्यस्माद् प्रतिप्राप्तम्