सनन्द

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनन्दः, पुं, ब्रह्मणः पुत्त्रचतुष्टयान्तर्गतपुत्त्रविशेषः स तु जनलोकवासी । इति काशीखण्डम् ॥ ॥ स एव दिव्यमनुष्यः । अस्य तर्पणं निवीतिना प्रत्यङ्मुखेन प्राजापत्यतीर्थेन सागमेन कर्त्तव्यम् तदितरेण उदङ्मु खेन कर्त्तव्यम् । यथा दक्षः । “प्रादेशमात्रमुद्धृत्य सलिलं प्राङ्मुखः सुरान् । उदङ्मनुष्यांस्तृप्येत पितॄन् दक्षिणतस्तथा ॥ अग्रैस्तु तर्पयेद्देवान् मनुष्यान् कुशमध्यतः । पितॄंस्तु कुशमूलाग्रे विधिः कौशो यथाक्रसम् ॥ कृतोपवीती देवेभ्यो निवीती च भवेत्ततः । मनुष्यांस्तर्पयेद्भक्त्या ऋषिपुत्त्रानृषींस्तथा ॥ सनकश्च सनन्दश्च तृतीयश्च सनातनः । कपिश्चासुरिश्चैव वोदुः पञ्चनिखस्तथा । सर्वे ते तृप्तिमायान्तु मद्दत्तेनाम्बुना सदा ॥” अनेनाञ्जलिद्वयम् यथा, -- “एकैकमञ्जलिं देवा द्वौ द्वौ तु सनकादयः । अर्हन्ति पितरस्त्रीं स्त्रीन् स्त्रियस्त्वेकैकमञ्ज- लिम् ॥” परिशिष्टप्रकाशधृतं सामवेदीयषट्त्रिंशद्- ब्राह्मणम् । मनुष्याणामेषा दिक् या प्रती- चीति । तथा च ज्योतिष्टोमे श्रूयते । प्राचीं देवा अभजन्त दक्षिणां पितरः प्रतीचीं मनुष्याः उदीचीमसुराः अपरेषामुदीचीं मनुष्याः । विष्णुपुराणे ॥ “प्राजापत्येन तीर्थेन मनुष्यांस्तर्पयेत् पृथक् ।” इत्याह्निकाचारतत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनन्द¦ पु॰ सह नन्देन।

१ सनकशब्दाक्ते मुनिभेदे

२ आनन्दयुक्ते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनन्द¦ m. (-न्दः) One of the four sons of BRAHMA4, inhabiting the Janaloka. E. स with, नन्द pleasure.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनन्दः [sanandḥ] सनन्दनः [sanandanḥ], सनन्दनः N. of one of the four sons of Brahman.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनन्द/ स-नन्द m. ( i.e. 7. स+ न्)= सनन्दनBhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a mind-born son of ब्रह्मा; his visit to विष्णुलोक. भा. III. १२. 4; VII. 1. ३५.
(II)--a ब्रह्मऋषि; water oblation to, after bath. M. १०२. १७.
"https://sa.wiktionary.org/w/index.php?title=सनन्द&oldid=439474" इत्यस्माद् प्रतिप्राप्तम्