सनातनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनातनी, स्त्री, (सनतन + टित्वात् ङीष् ।) दुर्गा । लक्ष्मीः । सरस्वती । इति शब्दरत्ना- वली ॥ तस्या व्युत्पत्तिर्यथा, -- “सर्व्वकाले सना प्रोक्ता विद्यमाने तनीति च । सर्व्वत्र सर्व्वकालेषु विद्यमाना सनातनी ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५४ अध्यायः ॥ अपि च । “निर्गुणस्य च नित्यस्य बाचकश्च सनातनः । सदा नित्या निर्गुणा या कीर्त्तिता सा सना- तनी ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २७ अध्यायः ॥ अन्यच्च । “स्थितिं करोति भूतानां सैव काले सनतनी ।” इति देवीमाहात्म्यम् ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनातनी f. N. of दुर्गाCat.

सनातनी f. of लक्ष्मीor सरस्वतीL.

"https://sa.wiktionary.org/w/index.php?title=सनातनी&oldid=389099" इत्यस्माद् प्रतिप्राप्तम्