सनाथ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनाथ¦ त्रि॰ सह नाथेन सहस्य सः।

१ युक्ते

२ जीवद्भर्तृकस्त्रया स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनाथ¦ f. (-था) A woman whose husband is living. E. स for सह with, नाथ husband.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनाथ [sanātha], a.

Having a master, lord or husband; त्वया नाथेन वैदेही सनाथा ह्मद्य वर्तते Rām.

Possessed of a guardian or protector; सनाथा इदानीं धर्मचारिणः Ś.1; सनाथः संवृत्तः V.5.

Occupied by, possessed by.

Provided or furnished with, having, possessing, endowed with, full of; usually in comp.; लतासनाथ इव प्रतिभाति Ś.1; शिलातलसनाथो लतामण्डपः V.2; Me.1; Ku.7.94; R.9. 42; V.4.1.

Crowded (as an assembly). -था A woman whose husband is living.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनाथ/ स--नाथ mfn. having a master or protector , protected by( instr. or comp. ) Ka1v. Pur.

सनाथ/ स--नाथ mfn. having a lord or husband( आf. " a woman whose husband is living ") L.

सनाथ/ स--नाथ mfn. filled with persons , crowded (as an assembly) , S3a1ntis3. Sch.

सनाथ/ स--नाथ mfn. occupied by , possessed of. possessing , furnished or endowed with( instr. or comp. ) Ka1v. Pur. Pan5cat. etc.

"https://sa.wiktionary.org/w/index.php?title=सनाथ&oldid=389111" इत्यस्माद् प्रतिप्राप्तम्