सनि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनिः, पुं, (सन + “खनिकष्यञ्जीति ।” उणा० ४ । १३९ । इति इः ।) पूजा । दानम् । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (यथा, ऋग्वेदे । १ । १०० । १३ । “तं सचन्ते सनयस्तं धनानि ॥” “सनयो धनस्य दानानि सचन्ते सेवन्ते ।” इति तद्भाष्ये सायणः ॥)

सनिः, पुं, स्त्री, (सन + “खनिकष्यञ्जीति ।” उणा० ४ । १३९ । इति इः ।) अध्येषणा । इत्यमरः ॥ गुर्व्वादेः सत्कारपूर्व्वकं क्वचिदर्थे नियोजनम् । तच्च हे गुरो अस्माकं कर्म्म कुर्व्वि त्यादिरूपम् । सायते दीयते पुष्पादिकमत्र सनिः षन दु ञ दाने नाम्नीति इः पाच्छोणादीति ईपि सनी च । अन्वेषणादिवदध्येषणा । इति भरतः ॥ दिक् । इति शब्दमाला ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनि स्त्री।

गुर्वाद्यारादनम्

समानार्थक:सनि,अध्येषणा

2।7।32।2।1

पर्येषणा परीष्टिश्चान्वेषणा च गवेषणा। सनिस्त्वध्येषणा याच्ञाभिशस्तिर्याचनार्थना॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनि¦ पु॰ सन--भाव इन्।

१ पजायां

२ दाने च सि॰ कौ॰।

३ सतकारपूर्वकनियोगे पुंस्त्रीं॰ अमरः स्त्रियो वा ङीप्।

४ ङीबत्तः हस्तिकर्णास्फाले शब्दर॰

५ दिशि स्त्री शब्दमा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनि¦ m. (-निः)
1. Service, worship.
2. Giving, donation. mf. (-निः-नी) Request, solicitation, respectful solicitation as addressed to a spiritual preceptor, &c.
2. Quarter, region, point of the compass. E. षन् to honour, to give, इनि Una4di aff. ङीष् optionally added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनिः [saniḥ], [सन्-इः Uṇ.4.151]

Worship,, service.

A gift, donation.

An entreaty, a respectful solicitation (f. also in this sense).

Obtaining; तद्वां नरा सनये दंस उग्रमाविष्कृणोमि Bṛi. Up.2.5.16.

A quarter or point of the compass (f. also). -Comp. -वन्य a. what is obtained by begging; सनिवनिप्राप्तं सनिवन्यं याञ्चाप्राप्तमित्यर्थः ŚB. on MS.1.2.27; सनिवन्येव भृतिवचनात् MS.1.2.27.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनि mf. (for 2. See. p. 1141 , col. 3) gain , acquisition , gift , reward ( dat. with धा, " to grant , fulfil " ; acc with इ, " to go after gifts , go begging ") RV. AV. TS. Br.

सनि mfn. gaining , procuring , bestowing(See. अश्व-, धन-स्etc. )

सनि f. (for 1. See. p. 1140 , col. 3) a quarter of the sky L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनि पु.
प्रार्थनीय (सम्भजनीय) अथवा इष्ट सामग्री, श्रौ.प.नि. 2००.45; याचन. 2००.46।

"https://sa.wiktionary.org/w/index.php?title=सनि&oldid=505307" इत्यस्माद् प्रतिप्राप्तम्