सन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्, पुं, व्याकरणीयप्रत्ययविशेषः । तत्सूत्रादि यथा । सन्निच्छायाम् । धोः परः सन् स्यादि- च्छायाम् । अत्तु मिच्छति जिघत्सति । इति मुग्धबोधव्याकरणे सनन्तपादः ॥ * ॥ प्रथमैक- वचनान्तपुंलिङ्गसच्छब्दरूपोऽप्येवम् । तदुदा- हरणम् । यथा, -- “रामं नमति सानन्दं धर्म्मानभिनिविश्य सन् ॥” इति तत्रैव कारकपादः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन् [san], 1 P., 8 U. (सनति, सनोति, सनुते, सात; pass. सन्यते, सायते; desid. सिसनिषति; सिषासति)

To love, like.

To worship, honour.

To acquire, obtain.

To receive graciously.

To honour with gifts, give, bestow, distribute.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन् in comp. for सत्.

सन् cl.1 P. , 8. P. A1. ( Dha1tup. xiii , 21 ; xxx , 2 ) सनति, तेor सनोति, सनुते( A1. rare and only in non-conjugational tenses ; pf. ससानRV. ; p. ससवस्ib. f. ससनुषीBr. ; ससनिवस्or सेनिवस्Gr. ; सेनेib. ; aor. असानिषम्[Subj. सनिषत्A1. सनिषास्महे, सनिषन्त] RV. ; Impv. सनिषन्तुSV. ; सेषम्, सेत्MaitrS. Br. ; असातGr. ; Prec. सन्यात्, सायात्ib. ; fut. सनिताib. ; सनिष्यतिRV. Br. ; inf. सनितुम्Gr. ) , to gain , acquire , obtain as a gift , possess , enjoy RV. AV. Br. S3rS. ; to gain for another , procure , bestow , give , distribute RV. ; ( A1. )to be successful , be granted or fulfilled ib. : Pass. सन्यतेor सायतेPa1n2. 6-4 , 43 : Caus. सानयति( aor. असीषणत्) Gr. : Desid. of Caus. सिसानयिषति. ib. : Desid. सिसनिषति( Gr. )or सिषासति(? सीषतीAV. iv , 38 , 2 ), to wish to acquire or obtain RV. TS. AV. ; to wish to procure or bestow RV. AV. : Intens. संसन्यते, सासायते, संसन्ति( Gr. ) , to gain or acquire repeatedly (only 3. pl. सनिष्णतRV. i , 131 , 5 ).

सन् in गो-षन्See.

सन् (in gram.) a technical term for the syllable सor sign of the desiderative.

सन् N. of an era (current in Bengal and reckoned from 593 A.D.) , RTL. 433 .

"https://sa.wiktionary.org/w/index.php?title=सन्&oldid=389399" इत्यस्माद् प्रतिप्राप्तम्