सन्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्तिः, स्त्री, (सनु दाने + क्तिच् । “सनः क्तिचि लोपश्चास्यान्यतरस्याम् ।” ६ । ४ । ४५ । इति नलोपाभावः ।) दानम् । अवसानम् । इत्य- मरे सातिशब्दटीकायां नीलकण्ठः ॥ सतिश्च सातिश्च सतिसाती । सनोतेराशिषि तिगन्तस्य एतौ निपात्यौ । पक्षे सनुतात् इति वाक्ये तिकिकृते हवत्रतेरिति इम्निषेधे वनतनेत्यत्र तिकिवर्ज्जनात् नलोपाभावे सन्तिः । इति मुग्धबोधटीकायां दुर्गादासः ॥ सन्तिशब्दो निर्विसर्गश्चेत् अस ल भावे इत्यस्मात् अन्ति- प्रत्ययेन निष्पन्नः । यथा, -- “सन्ति रम्या जनपदा बह्वन्नाः परितः कुरून् ।” इति महाभारते विराटपर्व्व ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्ति¦ स्त्री सन--ति।

१ टापे

२ अवमाने च मुग्धषोटीका।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्ति¦ f. (-न्तिः)
1. End, destruction.
2. Gift, giving. E. षण् to give, क्तिच् aff.; also सति and साति |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्ति See. सति, p. 1138 , col. 2.

सन्ति f. = सति, or सातिL.

"https://sa.wiktionary.org/w/index.php?title=सन्ति&oldid=389496" इत्यस्माद् प्रतिप्राप्तम्