सन्दंशिका

विकिशब्दकोशः तः

पत्राणां बन्धनाय प्रयुक्त: सूचीविशेष:।
आङ्ग्लम् – पेपर-क्लिप

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्दंशिका, स्त्री, (सन्दं शतीवेति । सं + दंश + ण्वुल् । टापि अत इत्वम् ।) सुचुटी । सा~डासी इति चिम्टा इति च भाषा । लौहयन्त्रविशेषः ॥ कातारि इति भाषा । इति मेदिनी ॥

"https://sa.wiktionary.org/w/index.php?title=सन्दंशिका&oldid=174194" इत्यस्माद् प्रतिप्राप्तम्