सन्देश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्देशः, पुं, (सं + दिश + घञ् ।) संवादः ! इति शब्दरत्नावली ॥ (यथा, मेघदूते । ७ । “सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य गन्तव्या ते वसतिरलका नाम यक्षेश्वराणाम् ॥”) स्वनामख्यातमिष्टान्नविशेषश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्देश¦ पु॰ सम् + दिश--घञ्। वाचिकाथकथने वार्त्तायाम्अमरः।
“मदर्थसन्देशमृणालमन्थरः” नैष॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्देश¦ m. (-शः)
1. News, tidings, information.
2. Commission, com- mand. E. सम् together, दिश् to shew, aff. घञ् |

"https://sa.wiktionary.org/w/index.php?title=सन्देश&oldid=389675" इत्यस्माद् प्रतिप्राप्तम्