सामग्री पर जाएँ

सन्देह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्देहः, पुं, (सं + दिह + घञ् ।) एकधर्म्मिक- विरुद्धभावाभावप्रकारकं ज्ञानम् । इति सिद्धा- न्तमुक्तावली ॥ तत्पर्य्यायः । विचिकित्सा २ संशयः ३ द्वापरः ४ । इत्यमरः ॥ (यथा, महाभारते । ३ । ५७ । ११ । “तान् समीक्ष्य ततः सर्व्वान् निर्विशेषाकृतीन् स्थितान् । सन्देहादथ वैदर्भी नाभ्यजानान्नलं नृपम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्देह पुं।

संशयज्ञानम्

समानार्थक:विचिकित्सा,संशय,सन्देह,द्वापर

1।5।3।2।1

अध्याहारस्तर्क ऊहो विचिकित्सा तु संशयः। सन्देहद्वापरौ चाथ समौ निर्णयनिश्चयौ॥

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्देह¦ पु॰ सम् + दिह--घञ्।

१ सशयशब्दस्यार्थे अमरः।

२ अलङ्कारभेदे अलङ्कारशब्दे

४०

५ प॰ दृश्यम्। सन्देह-विशेषश्च पक्षतेत्याचार्य्याः स च प्रकृतपक्षविशेष्यकसाध्यब-त्तानिश्चयप्रतिबन्धकतानिरूपितप्रतिरुध्यताशातिसंशयः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्देह¦ m. (-हः)
1. Doubt, uncertainty.
2. Risk, danger.
3. Rhetorical doubt proceeding from the close resemblance of two objects. E. सम् before दिह् to collect, aff. घञ् |

"https://sa.wiktionary.org/w/index.php?title=सन्देह&oldid=389696" इत्यस्माद् प्रतिप्राप्तम्