सन्धा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्धा, स्त्री, (सं + धा + अङ् ।) स्थितिः । प्रतिज्ञा । इति मेदिनी ॥ (यथा, रघुः । १४ । ५२ । “गङ्गां निषादाहृतनौविशेष- स्ततार सन्धामिव सत्यसन्धः ॥”) सन्धानम् । इति शब्दरत्नावली ॥ सन्ध्या । यथा । सन्धा द्बिजमैत्री पितृप्रसूः । इति भरतधृतवाचस्पतिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्धा स्त्री।

प्रतिज्ञा

समानार्थक:सन्धा,सङ्गर

3।3।102।2।1

वधूर्जाया स्नुषा स्त्री च सुधा लेपोऽमृतं स्नुही। सन्धा प्रतिज्ञा मर्यादा श्रद्धासम्प्रत्ययः स्पृहा॥

पदार्थ-विभागः : , गुणः, शब्दः

सन्धा स्त्री।

मर्यादा

समानार्थक:संस्था,मर्यादा,धारणा,स्थिति,काष्ठा,प्रमाण,सन्धा,वेला

3।3।102।2।1

वधूर्जाया स्नुषा स्त्री च सुधा लेपोऽमृतं स्नुही। सन्धा प्रतिज्ञा मर्यादा श्रद्धासम्प्रत्ययः स्पृहा॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्धा¦ स्त्री सम् + धा--अड्{??}।

१ स्थितो

२ प्रतिज्ञायां मेदि॰।

३ सन्धाने सुरोत्पादनानुगुणे व्याप रभेदे शब्दर॰

४ अनु-सन्धाने

५ सन्ध्यायां वाचस्पतिः।

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्धा स्त्री.
‘ब्रह्म सन्धत्तम------’ आदि आठ मन्त्रों का समूह, जिनका पाठ अध्वर्यु एवं प्रतिप्रस्थाता द्वारा उस समय किया जाता है जब वे ‘शुक्र’ एवं ‘मन्थिन्’ प्यालों को अर्पित करने के लिए आगे प्रस्थान करने से पहले उत्तरवेदि के निकट अपनी कोहनियों अथवा प्यालों को एक दूसरे से सटाते हैं, श्रौ.को. (अं.) I.532।

"https://sa.wiktionary.org/w/index.php?title=सन्धा&oldid=480711" इत्यस्माद् प्रतिप्राप्तम्