सन्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्नः, पुं, (सद + क्तः ।) पियालवृक्षः । इत्यमर- टीकायां भरतः ॥ अवसन्ने, त्रि ॥ (यथा, रामायणे । ६ । ११३ । ८७ । “कश्मलाभिहिता सन्ना बभौ सा रावणोरसि ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्न¦ पु॰ सीदति सद--क्त।

१ पियालवृक्षे भरतः।

२ अवसन्ने त्रि॰स्वार्थ क। खर्वे भरतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्न¦ mfn. (-न्नः-न्ना-न्नं)
1. Shrunk, diminished.
2. Lost, gone.
3. Still, motionless.
4. Dispirited.
5. Adjacent.
6. Sunk down. n. (-न्नं) A little, a small quantity. m. (-न्नः) The Piya4la tree. E. षद् to go, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्न [sanna], p. p. [सद्-क्त]

Sitting down, settling down, lying.

Dejected, sunk down, downcast.

Drooping, relaxed; नालक्षयम् साध्वससन्नहस्तः Ku.3.51.

Weak, low, feeble.

Wasted away, decayed.

Perished, destroyed.

Still, motionless.

Shrunk.

Adjacent, near.

Gone, departed.

Sunk, low (in tone &c.). -न्नः The tree called पियाल.

न्नम् A little, a small quantity.

Destruction, loss. -Comp. -कण्ठa. choked. -जिह्व a. one whose tongue is silent; तत्तेजसा हतरुचः सन्नजिह्वाः ससाध्वसाः Bhāg.4.7.23. -धी a. dispirited; यादोगणाः सन्नधियः ससाध्वसाः Bh&amacr:g.3.17.25. -भाव a. despondent. -मुसलम् a motionless pestle; विधूमे सन्नमुसले Ms.6.56. -वाच् a. speaking with low tone. -हर्ष a. desponding, cheerless.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्न mfn. set down VS. S3Br. S3rS.

सन्न mfn. sitting at i.e. occupied with( comp. ) Hariv.

सन्न mfn. sunk down in( loc. ) BhP.

सन्न mfn. depressed , low (in spirits) , languid , exhausted , decayed , perished , lost , dead AV. etc.

सन्न mfn. shrunk , contracted(See. comp. )

सन्न mfn. resting , motionless(See. ib. )

सन्न mfn. weak , low(See. ib. )

सन्न mfn. (= प्रसन्न) , appeased , satisfied(See. सन्नी-कृत)

सन्न m. Buchanania Latifolia L.

सन्न (prob.) n. destruction , loss(See. सन्न-द).

सन्न सन्नकSee. p. 1139 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=सन्न&oldid=389898" इत्यस्माद् प्रतिप्राप्तम्