सन्निभ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्निभः, त्रि, (सम्यक् निभातीसि । सं + नि + भा + कः ।) सदृशः । इति जटाधरः ॥ (यथा, भागवते । ३ । १३ । २२ । “भगवान् यज्ञपुरुषो जगर्ज्जागेन्द्रसन्निभः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्निभ¦ त्रि॰ सम् + नि + भा--कं। सदृशे जटा॰। निभादिवदस्य नित्यसमासता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्निभ¦ mfn. (-भः-भा-भं) Like, similar. E. सम्, and निभ like.

"https://sa.wiktionary.org/w/index.php?title=सन्निभ&oldid=390078" इत्यस्माद् प्रतिप्राप्तम्