सन्निविष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्निविष्टः, त्रि, (सं + नि + विश् + क्तः ।) उप- विष्टः । यथा, -- “ध्येयः सदा सवितृमण्डलमध्यवर्त्ती नारायणः सरसिजासनसन्निविष्टः । केयूरवान् कनककुण्डलवान् किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥” इत्यादित्यहृदयम् ॥ निकटः । इति केचित् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्निविष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Near, present, at hand.
2. Entered into.
3. Collected, assembled.
4. Neighbouring. E. सम् and नि before विश् to enter, aff. क्त। [Page759-a+ 60]

"https://sa.wiktionary.org/w/index.php?title=सन्निविष्ट&oldid=390125" इत्यस्माद् प्रतिप्राप्तम्