सन्निहित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्निहितम्, त्रि, (सं + नि + धा + क्तः ।) निकट- स्थितम् । यथा । ब्रह्मपुराणे । “षष्ठ्यादौ कृष्णपक्षे तु भूमौ सन्निहिता भवेत् यावत् पुण्यममावास्यां दिनानि दश पञ्च च ॥” इति प्रायश्चित्ततत्त्वम् ॥ (अग्निविशेषे, पुं, । यथा, महाभारते । ३ । २२० । १९ । “प्राणानाश्रित्य यो देहं प्रवर्त्तयति देहिनाम् । तस्य सन्निहितो नाम शब्दरूपस्य साधनः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्निहित¦ त्रि॰ सम् + नि + धा--क्त।

१ निकटस्थे
“सन्निहितबुद्धिरन्तरङ्गम्” न्यायः
“या याः सन्निहिता नाड्य-स्तास्ताः पुण्यतमाः स्मृताः” ति॰ त॰।

२ सम्यक्स्थापिते च। भावे क्त।

३ नैकट्ये न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्निहित¦ mfn. (-तः-ता-तं)
1. Near, proximate, at hand, present.
2. Stay- ing, being.
3. Deposited, fixed, laid up.
4. Ready, prepared. E. सम् together, निहित placed.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SANNIHITA : An Agni (fire). This agni creates the power of activity inside the living things. It is mention- ed in Mahābhārata, Vana Parva, Chapter 221, Stanza 19, that this fire was the third son of Manu.


_______________________________
*4th word in left half of page 689 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सन्निहित&oldid=439503" इत्यस्माद् प्रतिप्राप्तम्