सपक्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सपक्ष¦ पु॰ समानः पक्षेण।

१ तुल्यरूपे

२ निश्चितसाध्यके पक्षे च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सपक्ष¦ mfn. (-क्षः-क्षा-क्षं)
1. Winged.
2. Having a side or party.
3. Like, similar.
4. Containing the major term or subject. m. (-क्षः)
1. A partisan, a follower, an adherent, one of the same side or party.
2. An instance of the same side. E. स for समान same, पक्ष party.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सपक्ष [sapakṣa], a.

Winged, having wings.

Having a side or party; भूभृत् परार्ध्यो$पि सपक्ष एव Bu. Ch.1.1.

Belonging to the same side or party.

(Hence) Kindred, like, similar (fig.); दलद्द्राक्षानिर्यद्रसभरसपक्षा भणितयः Bv.2.77.

Containing the पक्ष or subject of an inference.

क्षः An adherent, a follower, partisan.

A kindred, a kinsman; परित्रातस्त्वया सपक्षः M.4.

(In logic) An instance on the same side, a similar instance; निश्चितसाध्यवान् सपक्षः T. S.; साध्ये निश्चितमन्वयेन घटितं विभ्रत् सपक्षे स्थितिम् Mu.5.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सपक्ष/ स-पक्ष mfn. (7. स+प्)having wings , winged MBh. Hariv. etc.

सपक्ष/ स-पक्ष mfn. feathered (as an arrow) S3is3.

सपक्ष/ स-पक्ष mfn. having partisans or friends ib.

सपक्ष/ स-पक्ष mfn. containing the major term or subject MW.

सपक्ष/ स-पक्ष m. " taking the same side " , an adherent , friend(732226 -ताf. 732226.1 -त्वn. ) Ka1v. Katha1s.

सपक्ष/ स-पक्ष m. partaker , one being in like or similar circumstances Naish.

सपक्ष/ स-पक्ष m. (in logic) an instance on the same side( e.g. the common illustration of " the culinary hearth ") , a similar instance or one in which the major term is found MW.

"https://sa.wiktionary.org/w/index.php?title=सपक्ष&oldid=505313" इत्यस्माद् प्रतिप्राप्तम्