सपत्नी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सपत्नी, स्त्री, (समानः एकः पतिर्यस्याः । “नित्यं सपन्त्यादिषु ।” ४ । १ । ३५ । इति ङीप् । पत्युर्नकारादेशः समानस्य सभावोऽपि निपा- त्यते ।) समानपतिका । सतीन इति भाषा ॥ (यथा, आर्य्यासप्तशत्याम् । ४६३ । “या नीयते सपत्न्या प्रविश्य या वर्ज्जिता भुजङ्गेन । यमुनाया इव तस्याः सखि मलिनं जीवनं मन्ये ॥ यथा च । दौहित्राभावे सपत्नीपुत्त्रः । तस्य पुत्त्रत्वस्मरणात् । यथा मनुः । “सर्व्वासामेकपत्नीनामेका चेत् पुत्त्रिणी भवेत् । सर्व्वास्तास्तेन पुत्त्रेण प्राह पुत्त्रवतीर्म्मनुः ॥” एकपत्नीनामिति एकः पतिर्य्यासामिति । अत्र सपत्नीपुत्त्रस्य पुत्त्रत्वातिदेशात् तत्सत्त्वे- ऽपि स्त्रीणां सपिण्डनं मैथिलैरुक्तम् । तन्न । “पुत्त्रेणेव तु कर्त्तव्यं सपिण्डीकरणं स्त्रियाः । पुरुषस्य पुनस्त्वन्ये भ्रातृपुत्त्रादयोऽपि ये ॥” इति लघुहारीतवचने एवकारेणातिदिष्टपुत्त्र- निषेधात् । इति शुद्धितत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सपत्नी¦ स्त्री समानः पतिर्यस्याः ङीप् न च।

१ एकभर्तृकायांस्त्रियाम्

२ समस्वामिकायां भूम्यादौ च। तत्र सपति-रित्यपि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सपत्नी [sapatnī], [समानः पतिर्यस्याः सा] A rival or fellow wife, rival mistress, co-wife (having the same husband with another); दिशः सपत्नी भव दक्षिणस्याः R.6.63;14.86; कुरु प्रियसखीवृत्तिं सपत्नीजने Ś.4.17.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सपत्नी/ स--प See. s.v.

सपत्नी/ स-पत्नी f. (once in R. त्नि)a woman who has the same husband with another woman( Pa1n2. 4-1 , 35 ) or whose husband has other wives , a fellow-wife or mistress , female rival RV. etc. etc.

सपत्नी/ स-पत्नी mfn. =next R.

"https://sa.wiktionary.org/w/index.php?title=सपत्नी&oldid=390430" इत्यस्माद् प्रतिप्राप्तम्