सामग्री पर जाएँ

सपाद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सपादः, त्रि, पादेन सह वर्त्तमानः । स तु चरण- युक्तश्चतुर्थभागसहितश्च । यथा, -- “सपादपलमानेन वेला त्रु ट्यति निश्चितम् ।” इति सत्कृत्यमुक्तावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सपाद¦ स्त्री सह पादेन चरणेन चतुर्थांशेन वा।

१ पादसहिते

२ चतुर्थांशसहिते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सपाद¦ f. (-दा) Having a fourth part, increased by one-fourth.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सपाद [sapāda], a.

Having feet.

Increased by a fourth part.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सपाद/ स--पाद mfn. having feet(See. comp. )

सपाद/ स--पाद mfn. with a quarter , increased by one-fourth Mn. Ra1jat. BhP.

"https://sa.wiktionary.org/w/index.php?title=सपाद&oldid=390699" इत्यस्माद् प्रतिप्राप्तम्