सपीति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सपीतिः, स्त्री, (पा पाने + क्तिन् । “घुमास्था- गेति ।” ६ । ४ । ६६ । इति ईत्वम् । सह एकत्र पीतिः पानम् । सहस्य सः ।) आत्मीयजन- सहमिलितैककालपानम् । तत्पर्य्यायः । तुल्य- पानम् २ । इत्यमरः ॥ सहपीतिः ३ । इति शब्दरत्नावली ॥ (यथा, वाजसनेयसहिता- याम् । १८ । ९ । “सग्धिञ्च मे सपीतिश्च मे कृषिश्च मे * * * यज्ञेन कल्पन्ताम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सपीति स्त्री।

सहपानम्

समानार्थक:सपीति,तुल्यपान

2।9।55।1।1

सपीतिः स्त्री तुल्यपानं सग्धिः स्त्री सहभोजनम्. उदन्या तु पिपासा तृट्तर्षो जग्धिस्तु भोजनम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सपीति¦ स्त्री पा--क्तिन् पीतिः पानम् सह एकत्र पीतिः। ज्ञात्यादीनां सह भोजने शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सपीति¦ f. (-तिः) Drinking together. E. स for सह with, पा to drink, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सपीतिः [sapītiḥ], f. Drinking together or in company, compotation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सपीति/ स--पीति f. ( स-)compotation , conviviality , drinking together MaitrS. VS.

सपीति/ स--पीति m. a boon-companion RV. TS.

"https://sa.wiktionary.org/w/index.php?title=सपीति&oldid=390829" इत्यस्माद् प्रतिप्राप्तम्