सप्तक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तकः, त्रि, (सप्तन् + कन् ।) सप्तानां पूरणः । यथा, -- “योटके सप्तके मेषतुले युग्महयी तथा । सिंहघटौ सदा वर्ज्यौ मृतिं तत्राब्रवीच्छिवः ॥” इति ज्योतिस्तत्त्वम् ॥ सप्तसंख्यावशिष्टः । यथा, -- “यक्ष जगृ दरिद्रा च चकासृ शास्तिरेव च । दीधि वेवी च विज्ञेयो यक्षादिः सप्तको गणः ॥” इति मुग्धबोधटीकायां दुर्गादासः ॥ सप्तसंख्या । सप्त एव सप्तकः स्वार्थे कप्रत्ययः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तक¦ न॰ सप्तानामवयवम् कन्।

१ सप्तसङ्ख्यायाम्। सप्त प्र-[Page5225-b+ 38] माणमस्य कन्।

२ सप्तसङ्ख्यान्विते त्रि॰। पूरणे कन्।

३ सप्तानां पूरणे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तक¦ mfn. (-कः-का or की-कं)
1. Seven.
2. Seventh.
3. Containing seven. n. (-कं)
1. A collection of seven stanzas of the Rig4 V4edas.
2. A collection of any seven things. f. (-की) A woman's girdle. E. सप्तन् seven, (string, &c.) and कन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तक [saptaka], a. (-का or -की f.)

Containing seven.

Seven.

Seventh. -कम् A collection of seven things (verses &c.). -की A woman's girdle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तक mfn. consisting of 7( चत्वारः सप्तकाः, " -consconsisting of 4 x 7 i.e. 28 " Hariv. ; सप्त सप्तकाःor सप्तकाः सप्त, " 7x7 i.e. 49 " ib. R. ) RPra1t. Mn. MBh. etc.

सप्तक mfn. the 7th W.

सप्तक m. ( Car. )or n. ( DivyA7v. )a week

सप्तक n. ( ifc. f( इका). )a collection or aggregate of 7 Mn. Sus3r. Katha1s. etc.

"https://sa.wiktionary.org/w/index.php?title=सप्तक&oldid=505318" इत्यस्माद् प्रतिप्राप्तम्