सप्तचत्वारिंशत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तचत्वारिंशत्¦ स्त्री सप्ताधिका चत्वारिंशत् शाक॰। (सातचल्लिश)

१ सङ्ख्यां

२ तत्संख्यान्विते च। एवं सप्तद-शादयः सप्ताधिकतत्तत्संख्यायां तत्संख्यान्विते च। पूरणेडट्। सप्तचत्वारिश तत्तत्संख्यापूरणे त्रि॰ ख्यियां ङीष्एवं सप्तदशादयोऽपि तत्पूरणे एवं तमप् सप्तचत्वारिं-शत्तम तत्पूरणे त्रि॰ स्त्रियां टाप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तचत्वारिंशत्/ सप्त--चत्वारिंशत् ( त-) f. 47 S3Br.

"https://sa.wiktionary.org/w/index.php?title=सप्तचत्वारिंशत्&oldid=391044" इत्यस्माद् प्रतिप्राप्तम्