सप्तपद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तपद्/ सप्त--पद् mf( अदी)n. ( त-)making 7 steps (round the sacred fire for the conclusion of the marriage ceremony or for the ratification of a treaty) TS. Gr2S. Mn. , Sch. ,

सप्तपद्/ सप्त--पद् mf( अदी)n. ratified , sealed MBh.

सप्तपद्/ सप्त--पद् mf( अदी)n. sufficient for all wants RV.

"https://sa.wiktionary.org/w/index.php?title=सप्तपद्&oldid=391423" इत्यस्माद् प्रतिप्राप्तम्