सामग्री पर जाएँ

सप्तम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तमः, त्रि, (सप्तन् + “तस्य पूरणे डट् ।” ५ । २ । ४८ । इति डट् । “नान्तादसंख्यादेर्मट् ।” ५ । २ । ४९ । इति डटो मडागमः ।) सप्तानां पूरणः । सातै इत्यादि भाषा । यथा, -- “लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः पिण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपौरुषम् ॥” इति शुद्धितत्त्वम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तम¦ त्रि॰ सप्तानां पूरणः मट्। येन सप्तमंख्या पूर्य्यते तस्मि-न्नर्थे स्त्रियां ङीप्। सा च चन्द्रस्य सप्तमकलाया ह्रा-सवृद्धिरूपायां तिथौ च तिथिशब्दे

२२

९५ पृ॰ दृश्यम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तम¦ mfn. (-मः-मी-मं) Seventh. f. (-मी)
1. The seventh day of a lunar fortnight.
2. The locative case, (in gram.) E. सप्तन् seven, डतम् aff.; or सप्तानां पूरणः मट् |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तम [saptama], a. (-मी f.) The seventh. -मी f.

The seventh or locative case (in gram.).

The seventh day of a lunar fortnight. ˚समासः a तत्पुरुष compound of which the first member is supposed to be in the locative case.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तम mf( ई)n. the 7th VS. TS. S3Br. etc.

"https://sa.wiktionary.org/w/index.php?title=सप्तम&oldid=505323" इत्यस्माद् प्रतिप्राप्तम्