सप्तम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तमः, त्रि, (सप्तन् + “तस्य पूरणे डट् ।” ५ । २ । ४८ । इति डट् । “नान्तादसंख्यादेर्मट् ।” ५ । २ । ४९ । इति डटो मडागमः ।) सप्तानां पूरणः । सातै इत्यादि भाषा । यथा, -- “लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः पिण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपौरुषम् ॥” इति शुद्धितत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तम¦ त्रि॰ सप्तानां पूरणः मट्। येन सप्तमंख्या पूर्य्यते तस्मि-न्नर्थे स्त्रियां ङीप्। सा च चन्द्रस्य सप्तमकलाया ह्रा-सवृद्धिरूपायां तिथौ च तिथिशब्दे

२२

९५ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तम¦ mfn. (-मः-मी-मं) Seventh. f. (-मी)
1. The seventh day of a lunar fortnight.
2. The locative case, (in gram.) E. सप्तन् seven, डतम् aff.; or सप्तानां पूरणः मट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तम [saptama], a. (-मी f.) The seventh. -मी f.

The seventh or locative case (in gram.).

The seventh day of a lunar fortnight. ˚समासः a तत्पुरुष compound of which the first member is supposed to be in the locative case.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तम mf( ई)n. the 7th VS. TS. S3Br. etc.

"https://sa.wiktionary.org/w/index.php?title=सप्तम&oldid=505323" इत्यस्माद् प्रतिप्राप्तम्