सप्तमी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तमी, स्त्री, (सप्तन् + टित्त्वात् ङीप् ।) तिथि- विशेषः । चन्द्रस्य सप्तमकलाक्रिया । तत्र शुक्ल- पक्षे अमृतपूर्त्त्यवच्छिन्नसप्तमकलाक्रिया । कृष्ण पक्षे तु अमृतह्रासानुकूलसप्तमकलाक्रियेति विशेषः । पञ्चिकायां तस्या अङ्कः शुक्लपक्षे ७ कृष्णपक्षे २२ ॥ * ॥ तत्र जातफलम् । “कन्याप्रजो वैरीकुलेभसिंहो विशालनेत्रः प्रथितप्रभावः । देवद्विजार्च्चारसिको महात्मा स्यात् सप्तमीजः पितृवित्तहर्त्ता ॥” इति कोष्ठीपदीपः ॥ * ॥ सप्तव्याहृतिके देवि नमस्ते रविमण्डले ॥” प्रणाममन्त्रस्तु । “सप्तसप्तीवह प्रीत सप्तलोकप्रदीपन । सप्तम्यां हि नमस्तुभ्यं नमोऽनन्ताय वेधसे ॥” सप्तिरश्वः । इति तिथ्यादितत्त्वम् ॥ * ॥ सप्तमी- व्रतविशेषा यथा, -- ब्रह्मोवाच । “भगवत् भवसंसारसागरोत्तारकारकम् । किञ्चिद्व्रतं समाचक्ष्व स्वर्गारोग्यसुखप्रदम् ॥ श्रीभगवान् उवाच । शौरधर्म्मं प्रवक्ष्यामि नाम्ना कल्याणसप्तमीम् । विशोकसप्तमीं तद्वत् फलदां पापनाशिनीम् ॥ शर्करासप्तमीं पुण्यां तथा कमलसप्तमीम् । मन्दारसप्तमीं पुण्यां तथैव शुभसप्तमीम् ॥ सर्व्वाः सर्व्वफलाः प्रोक्ताः सर्व्वदेवर्षिपूजिताः । विधानमासां वक्ष्यामि यथावदनुपूर्व्वशः ॥ यदा तु शुक्लसप्तभ्यामादित्यस्य दिनं भवेत् । सा तु कल्याणिनी नाम विजया तु निगद्यते ॥” आसां इतिकर्त्तव्यताकालौ च मत्स्यपुराणे ६९ अध्यायावधि ७५ अध्यायपर्य्यन्तं द्रष्टव्यौ ॥ * ॥ सा सूर्य्यमूर्त्तिप्रकाशिका तिथिः । यथा, -- “एवमुक्तस्तदा देवैः सौम्यां मूर्त्तिमथाकरोत् । प्रकाशत्वं जगामाशु देवतानां महाप्रभः ॥ एतत् सर्व्वं सुराणान्तु दहनं शामितं पुरा । सप्तम्यां खलु सूर्य्येण मूर्त्तिञ्च कृतवान् भूवि ॥” इति वाराहे सुर्य्योत्पत्तिनामाध्यायः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तमी f. See. below.[ cf. Zd. haptatha ; Gk. ? ; Lat. सेप्तिमुस्; Lith. se4kma-s ; Slav. sedmu8 etc. ]

सप्तमी f. (of सप्तमabove ) the 7th तिथिor lunar day of the fortnight (on which day in the light fortnight there is a festival in honour of the 7th digit , of the moon ; often ifc. See. गङ्गा-स्, जयन्तीस्) S3rS. MBh. VarBr2S. etc.

सप्तमी f. the 7th case i.e. the locative or its terminations Nir. VPra1t. etc.

सप्तमी f. the potential or its terminations Ka1t.

सप्तमी f. a partic. मूर्छनाSam2gi1t.

"https://sa.wiktionary.org/w/index.php?title=सप्तमी&oldid=391610" इत्यस्माद् प्रतिप्राप्तम्