सप्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तिः, पुं, (“षप समवाये । ‘सपिनसिवसि- पदिभ्यस्तिप्’ इति श्रीभोजदेवः । सपति सङ्ग्रा- मेषु सहसामेवैति । गतिकर्म्मणो वा सप्तिः । सपतेः स्पर्शार्थात् इति माधवः । सृपि गतौ । अस्माद्वा तिप्रत्यये गुणे च रेफलोपो बाहुल- कात् सर्पति सप्तिः ।” इति निघण्टुटीकायां देवराजयज्वा । १ । १४ । ५ ।) अश्वः । इत्य- मरः ॥ (यथा, ऋग्वेदे । ८ । ४ । १४ । “अर्व्वाञ्चं त्वा सप्तयोऽध्वरश्रियो वहन्तु सवने- दुप ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्ति पुं।

अश्वः

समानार्थक:घोटक,वीति,तुरग,तुरङ्ग,अश्व,तुरङ्गम,वाजिन्,वाह,अर्वन्,गन्धर्व,हय,सैन्धव,सप्ति,तार्क्ष्य,हरि

2।8।44।1।7

वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः। आजानेयाः कुलीनाः स्युर्विनीताः साधुवाहिनः॥

अवयव : अश्वमध्यम्,अश्वगलसमीपभागः,अश्वनासिका,मृगपादः,मृगपुच्छः,केशवल्लाङ्गूलम्,अश्वखुरम्

पत्नी : अश्वा

सम्बन्धि2 : अश्वेन_दिनैकाक्रमणदेशः,अश्वशब्दः,खलीनः,अश्वारोहः

वैशिष्ट्यवत् : अश्वशब्दः,अश्वगतिविशेषः

जन्य : अश्वबालः

 : विष्णोः_अश्वः, इन्द्राश्वः, कुलीनाश्वः, सम्यग्गतिमान्_वाजिः, वनायुदेशवाजिः, पारसीदेशवाजिः, काम्बोजदेशवाजिः, बाल्हिकदेशवाजिः, अश्वमेधीयवाजिः, अधिकवेगवाजिः, भारवाह्यश्वः, शुक्लाश्वः, रथवाहकाश्वः, अश्वबालः, श्रान्त्या_भूमौ_लुठिताश्वः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्ति¦ पु॰ सप--ति। अश्वे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्ति¦ m. (-प्तिः)
1. A horse.
2. A yoke. E. षप् to be collected, (in a troop,) ति aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तिः [saptiḥ], 1 A yoke.

A horse; जवो हि सप्तेः परमं विभूषणम् Subhāṣ.; see सप्तसप्ति also.

A yoke-fellow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्ति m. (possibly connected with सप्)a horse , steed , courser(See. सप्त-स्) RV. VS. Ka1v. Pan5car.

सप्ति m. N. of the author of RV. x , 79 (having the patr. वाजम्भर.) Anukr.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sapti in the Rigveda[१] and later[२] denotes a ‘swift steed.’

  1. i. 85, 1, 6;
    162, 1;
    ii. 34, 7;
    iii. 22, 1, etc.
  2. Vājasaneyi Saṃhitā, xxii. 19, 22.
"https://sa.wiktionary.org/w/index.php?title=सप्ति&oldid=505331" इत्यस्माद् प्रतिप्राप्तम्