सफर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सफरः, पुं, मत्स्यविशेषः । पुटी इति भाषा ॥ शयाना स्फुरति पार्श्वेन गच्छतीति शफरी मनीषादिः नदादित्वादीप् । शोणिशफरी- शय्याशकटशिलाशरणशतपद्य इत्युष्मभेदात् तालव्यादिः । दन्त्यादिरपीति केचित् । शफ- रश्च । इत्यमरटीकायां भरतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सफर¦ पुंस्त्री॰ सप--अरन् पृषो॰ पस्य फः। (पुं टी) मत्स्येस्त्रीत्वे ङीष्।
“त्रम्यन्ती चलसफरीविघट्ठितोचः” भाघःअस्य तालव्यादितेत्यन्ये। [Page5227-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सफर¦ mf. (-रः-री) A small glistening fish, commonly Punthi, a sort of carp, (Cyphores-ophore, HAM:) see शफर |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सफरः [sapharḥ] री [rī], री A small glittering fish; cf. शफर.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सफर See. सफर.

"https://sa.wiktionary.org/w/index.php?title=सफर&oldid=392818" इत्यस्माद् प्रतिप्राप्तम्