सफरी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सफरी, स्त्री, (सफर + ङीष् ।) मत्स्यविशेषः । इति भरतः ॥ पु~टी इति भाषा ॥ तत्पर्य्यायः । शफरी २ प्रोष्ठी ३ । इत्यमरः ॥ शफरः ४ श्वेतकोलः ५ । इति त्रिकाण्डशेषः ॥ (यथा, -- “अगाधजलसञ्चारौ रोहितोऽपि स्थिरायते । गण्डूषजलमात्रेण सफरी फर्फरायते ॥” इत्युद्भटः ॥)

"https://sa.wiktionary.org/w/index.php?title=सफरी&oldid=174449" इत्यस्माद् प्रतिप्राप्तम्