सबल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सबलः, त्रि, (बलेन सह वर्त्तमानः ।) सैन्ययुक्तः । सामर्थ्यवान् । यथा, -- “सबले च गृहे पापे दिनमात्रं प्रचक्षते । मध्ये बले तथा मासं वर्षं विद्यात्तथाबले ॥” इति पञ्चस्वरा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सबल¦ त्रि॰ सह बलेन सामर्थ्येन सेन्येन वा सहस्य सः।

१ सामर्थ्यान्विते

२ सैन्ययुक्ते

३ ज्यो॰ उक्तबलाद्ये
“सबलेऽ-व्दपतौ स्वस्थे राज्याप्ति सुखकीर्त्तयः” नील॰ ता॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सबल [sabala], a. Accompanied by a force or army.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सबल/ स--बल mfn. ( स-)powerful , strong RV. etc.

सबल/ स--बल mfn. together with strength or power L.

सबल/ स--बल mfn. accompanied by a force or army. MBh. R.

सबल/ स--बल mfn. together with बल( कृष्ण's eldest brother) BhP.

सबल/ स--बल m. N. of a son of मनुभौत्यHariv.

सबल/ स--बल m. of a son of वसिष्ठ(and one of the 7 ऋषिs) Ma1rkP.

सबल/ स--बल m. of one of the 7 ऋषिs under मनुसावर्णib.

"https://sa.wiktionary.org/w/index.php?title=सबल&oldid=505333" इत्यस्माद् प्रतिप्राप्तम्