सभ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सभ See. सभाbelow.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सभ न.
एक साम का नाम, जिसका गायन ‘अग्न्याधेय’ संज्ञक कृत्य के समय सभ्य अगिन् के निक्षेप के समय किया जाता है, श्रौ.को. (अं.) I.I.52।

"https://sa.wiktionary.org/w/index.php?title=सभ&oldid=480740" इत्यस्माद् प्रतिप्राप्तम्