समग्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समग्रः, त्रि, (समं समकालमेव गृह्णातीति । ग्रह + डः ।) सकलम् । (यथा, रामायणे । २ । ५२ । ८४ । “चतुर्द्दश हि वर्षाणि समग्राण्युष्य कानने । भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ॥”) पूर्णम् । इत्यमरः ॥ (यथा, महाभारते । १ । १५४ । १३ । “अवेक्षमाणस्तस्याश्च हिडिम्बो मानुषं वपुः । सग्दामपूरितशिखं समग्रेन्दुनिभाननम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समग्र वि।

समग्रम्

समानार्थक:सम,सर्व,विश्व,अशेष,कृत्स्न,समस्त,निखिल,अखिल,निःशेष,समग्र,सकल,पूर्ण,अखण्ड,अनूनक,केवल

3।1।65।2।1

विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निःशेषम्. समग्रं सकलं पूर्णमखण्डं स्यादनूनके॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समग्र¦ त्रि॰ समं सकलं यथा स्यात्तथा गृह्यते ग्रह--ड।

१ सकले अमरः

२ पूर्णे। च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समग्र¦ mfn. (-ग्रः-ग्रा-ग्रं) All, entire, whole, full, complete. E. सम the whole, ग्रह् to take, ड aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समग्र [samagra], a.

All, whole, entire, complete; सर्वैरुस्रैः समःस्त्वमिव नृपगुणैर्दीप्यते सप्तसप्तिः M.2.12.

One who has everything; समग्रमिह संप्राप्तं मां द्रक्ष्यसि सुहृद्वृतम् Rām. 2.39.35.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समग्र/ सम्-अग्र mf( आ)n. (See. 2. सम्)all , entire , whole , complete , each , every( ibc. = " fully " , " entirely " ; n. " all , everything ") AV. etc. etc.

समग्र/ सम्-अग्र mf( आ)n. fully provided with( instr. or comp. ) Ma1lav. Ka1vya7d.

समग्र/ सम्-अग्र mf( आ)n. one who has everything or wants nothing MBh. R.

"https://sa.wiktionary.org/w/index.php?title=समग्र&oldid=505341" इत्यस्माद् प्रतिप्राप्तम्