समचतुर्भुज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समचतुर्भुज¦ mn. (-जः-जं) A rhombus.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समचतुर्भुज/ सम--चतुर्-भुज mfn. having four equal sides

समचतुर्भुज/ सम--चतुर्-भुज m. or n. (?) a square or rhombus Col.

"https://sa.wiktionary.org/w/index.php?title=समचतुर्भुज&oldid=393723" इत्यस्माद् प्रतिप्राप्तम्