समता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समता, स्त्री, समत्वम् । समस्य भावः इत्यर्थे सम शब्दात् तप्रत्ययेन निष्पन्ना ॥ (यथा, रघुः । ९ । ६ । “समतया वसुवृष्टिविसर्ज्जनैः नियमनादसताञ्च नराधिपः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समता¦ f. (-ता)
1. Sameness, similarity, equality.
2. Equanimity.
3. Right decision.
4. Perfectness. E. सम equal, like, तल् aff.: also समत्व n. (-त्वं).

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समता [samatā] त्वम् [tvam], त्वम् 1 Sameness, identity; समेत्य ते मन्त्रयितुं समतागतबुद्धयः Rām.2.2.2.

Likeness, similarity.

Equality; स्वजातेः समतां गतम् Pt.2.87.

Impartiality, fairness. समतां नी 'to treat as equal'; पश्चाद्दृश्येत यत्किंचित्तत्सर्वं समतां नयेत् Ms.9.218.

Equanimity.

Perfectness.

Commonness.

Evenness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समता/ सम--ता f. ( सम-)sameness of level VarBr2S.

समता/ सम--ता f. equality , sameness , identity with( instr. gen. , or comp. ) S3Br. MBh. Hariv. etc.

समता/ सम--ता f. fairness , impartiality towards( loc. or comp. ) Mn. MBh. Ka1v. etc.

समता/ सम--ता f. equableness , normal condition( तां-नी, " to decide or settle equitably ") Mn. MBh. Sus3r. etc.

समता/ सम--ता f. equanimity. MW.

समता/ सम--ता f. mediocrity Hit.

समता/ सम--ता f. benevolence Pan5car.

"https://sa.wiktionary.org/w/index.php?title=समता&oldid=393857" इत्यस्माद् प्रतिप्राप्तम्