समत्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समत्व/ सम--त्व n. equality with( instr. or gen. ) Ka1tyS3r. VS. Pra1t. VarBr2. etc.

समत्व/ सम--त्व n. equanimity HYog.

समत्व/ सम--त्व n. uniform conduct towards( loc. or comp. ) Bhag. BhP.

समत्व/ सम--त्व n. equableness , normal condition Sus3r.

"https://sa.wiktionary.org/w/index.php?title=समत्व&oldid=505342" इत्यस्माद् प्रतिप्राप्तम्