समदर्शिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समदर्शी, [न्] त्रि, (समं पश्यतीति । दृश + णिनिः ।) सर्व्वभूतेषु तुल्यदर्शनशीलः । यथा, -- “विद्याविनयसन्तन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥” इति श्रीभगवद्गीता ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समदर्शिन्¦ त्रि॰ समस्मिन् सर्वत्र ब्रह्मभावेनाऽभिन्नतयापश्यात दृश--णिनि। सर्वत्र समदर्शके तत्त्वज्ञानिनि।
“विद्याविनयसम्पन्न ब्राह्मणे गवि हस्तिनि। शुनि चैवश्वपाके च पण्डिताः समदर्शिन” इति गीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समदर्शिन्¦ m. (-र्शी) Impartial, equally viewing both sides. E. सम, and दर्शिन् who sees.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समदर्शिन्/ सम--दर्शिन् mfn. looking impartially on( loc. ) , regarding all things -impimpartially MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=समदर्शिन्&oldid=394004" इत्यस्माद् प्रतिप्राप्तम्