समदर्शी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समदर्शी, [न्] त्रि, (समं पश्यतीति । दृश + णिनिः ।) सर्व्वभूतेषु तुल्यदर्शनशीलः । यथा, -- “विद्याविनयसन्तन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥” इति श्रीभगवद्गीता ॥

"https://sa.wiktionary.org/w/index.php?title=समदर्शी&oldid=174513" इत्यस्माद् प्रतिप्राप्तम्