समद्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समद्/ सम्- P. -अत्ति, to eat completely up , entirely devour Bhat2t2.

समद् f. (prob. fr. 7. स+ मद्, " raging together " ; accord. to यास्कeither fr. सम्-अद्, or fr. सम्-मद्; accord. to others fr. 2. सम्+ suffix अद्; See. समन)strife , battle (often in loc. pl. ; acc. with कृor धाand dat. , " to cause strife among or between ") RV. AV. Br.

"https://sa.wiktionary.org/w/index.php?title=समद्&oldid=505343" इत्यस्माद् प्रतिप्राप्तम्