समधिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समधिकः, त्रि, (सम्यक् अधिकः ।) अधिकः । तत्पर्य्यायः । अतिरिक्तः २ । इत्यमरः ॥ (यथा, रघुः । १८ । ५३ । “प्रतिकृतिरचनाभ्यो दूतिसन्दर्शिताभ्यः समधिकतररूपाः शुद्धसन्तानकामैः । अधिविविदुरमात्यैराहृतास्तस्य यूनः प्रथमपरिगृहीते श्रीभुवौ राजकन्याः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समधिक वि।

अधिकभूतः

समानार्थक:अतिरिक्त,समधिक

3।1।75।2।2

चञ्चलं तरलं च एव पारिप्लवपरिप्लवे। अतिरिक्तः समधिको धृढसन्धिस्तु संहतः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समधिक¦ त्रि॰ सम्यक् अधिकः प्रा॰। अत्यन्ताधिके अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समधिक¦ mfn. (-कः-का-कं) Exceeding, abundant, plentiful. E. सम् intensi- tive, and अधिक more.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समधिक [samadhika], a.

Exceeding.

Excessive, abundant, plentiful; U.4. -कम् ind. Very much, exceedingly;

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समधिक/ सम्-अधिक mf( आ)n. superabundant , superfluous , excessive , exceeding (with मासm. " more than a month , a month and more ") R. VarBr2S. Hit.

समधिक/ सम्-अधिक mf( आ)n. exceeding what is usual , extra ordinary , intense , plentiful(733431 अम्ind. ) Ka1v. Sa1h.

"https://sa.wiktionary.org/w/index.php?title=समधिक&oldid=394068" इत्यस्माद् प्रतिप्राप्तम्